Srila Prabhupada:
om ajnana-timirandhasya jnananjana-salakaya caksur unmilitam yena tasmai sri-gurave namah
sri-caitanya-mano-’bhistam sthapitam yena bhu-tale svayam rupah kada mahyam dadati sva-padantikam
vande ’ham sri-guroh sri-yuta-pada-kamalam sri-gurun vaisnavams ca sri-rupam sagrajatam saha-gana-raghunathanvitam tam sa-jivam sadvaitam savadhutam parijana-sahitam krsna-caitanya-devam sri-radha-krsna-padan saha-gana-lalita-sri-visakhanvitams ca
he krsna karuna-sindho dina-bandho jagat-pate gopesa gopika-kanta radha-kanta namo ’stu te
tapta-kancana-gaurangi radhe vrndavanesvari vrsabhanu-sute devi pranamami hari-priye
vancha-kalpatarubhyas ca krpa-sindhubhya eva ca patitanam pavanebhyo vaisnavebhyo namo namah
sri-krsna-caitanya prabhu-nityananda sri-advaita gadadhara srivasadi-gaura-bhakta-vrnda
hare krsna hare krsna krsna krsna hare hare hare rama hare rama rama rama hare hare
Introduction to Gitopanisad by A. C. Bhaktivedanta Swami, the author of Srimad-Bhagavatam, Easy Jour