The Padma Purāṇa has stated:
na karma-bandhanaṁ janma
vaiṣṇavānāṁ ca vidyate
viṣṇur anucaratvaṁ hi
mokṣam āhur manīṣiṇaḥ
“Vaiṣṇavas are not bound by fruitive activities or forced to take birth, because learned persons have firmly declared that service to Lord Viṣṇu is itself liberation.”
na karma-bandhanaṁ janma
vaiṣṇavānāṁ ca vidyate
viṣṇur anucaratvaṁ hi
mokṣam āhur manīṣiṇaḥ
“Vaiṣṇavas are not bound by fruitive activities or forced to take birth, because learned persons have firmly declared that service to Lord Viṣṇu is itself liberation.”

- verse courtesy Sri Vrindavan Dasa Prabhu
Comments